Declension table of ?pañcahāyana

Deva

NeuterSingularDualPlural
Nominativepañcahāyanam pañcahāyane pañcahāyanāni
Vocativepañcahāyana pañcahāyane pañcahāyanāni
Accusativepañcahāyanam pañcahāyane pañcahāyanāni
Instrumentalpañcahāyanena pañcahāyanābhyām pañcahāyanaiḥ
Dativepañcahāyanāya pañcahāyanābhyām pañcahāyanebhyaḥ
Ablativepañcahāyanāt pañcahāyanābhyām pañcahāyanebhyaḥ
Genitivepañcahāyanasya pañcahāyanayoḥ pañcahāyanānām
Locativepañcahāyane pañcahāyanayoḥ pañcahāyaneṣu

Compound pañcahāyana -

Adverb -pañcahāyanam -pañcahāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria