Declension table of ?pañcahāva

Deva

MasculineSingularDualPlural
Nominativepañcahāvaḥ pañcahāvau pañcahāvāḥ
Vocativepañcahāva pañcahāvau pañcahāvāḥ
Accusativepañcahāvam pañcahāvau pañcahāvān
Instrumentalpañcahāvena pañcahāvābhyām pañcahāvaiḥ pañcahāvebhiḥ
Dativepañcahāvāya pañcahāvābhyām pañcahāvebhyaḥ
Ablativepañcahāvāt pañcahāvābhyām pañcahāvebhyaḥ
Genitivepañcahāvasya pañcahāvayoḥ pañcahāvānām
Locativepañcahāve pañcahāvayoḥ pañcahāveṣu

Compound pañcahāva -

Adverb -pañcahāvam -pañcahāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria