Declension table of ?pañcagūḍha

Deva

MasculineSingularDualPlural
Nominativepañcagūḍhaḥ pañcagūḍhau pañcagūḍhāḥ
Vocativepañcagūḍha pañcagūḍhau pañcagūḍhāḥ
Accusativepañcagūḍham pañcagūḍhau pañcagūḍhān
Instrumentalpañcagūḍhena pañcagūḍhābhyām pañcagūḍhaiḥ pañcagūḍhebhiḥ
Dativepañcagūḍhāya pañcagūḍhābhyām pañcagūḍhebhyaḥ
Ablativepañcagūḍhāt pañcagūḍhābhyām pañcagūḍhebhyaḥ
Genitivepañcagūḍhasya pañcagūḍhayoḥ pañcagūḍhānām
Locativepañcagūḍhe pañcagūḍhayoḥ pañcagūḍheṣu

Compound pañcagūḍha -

Adverb -pañcagūḍham -pañcagūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria