Declension table of ?pañcagupti

Deva

FeminineSingularDualPlural
Nominativepañcaguptiḥ pañcaguptī pañcaguptayaḥ
Vocativepañcagupte pañcaguptī pañcaguptayaḥ
Accusativepañcaguptim pañcaguptī pañcaguptīḥ
Instrumentalpañcaguptyā pañcaguptibhyām pañcaguptibhiḥ
Dativepañcaguptyai pañcaguptaye pañcaguptibhyām pañcaguptibhyaḥ
Ablativepañcaguptyāḥ pañcagupteḥ pañcaguptibhyām pañcaguptibhyaḥ
Genitivepañcaguptyāḥ pañcagupteḥ pañcaguptyoḥ pañcaguptīnām
Locativepañcaguptyām pañcaguptau pañcaguptyoḥ pañcaguptiṣu

Compound pañcagupti -

Adverb -pañcagupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria