Declension table of ?pañcaguṇa

Deva

NeuterSingularDualPlural
Nominativepañcaguṇam pañcaguṇe pañcaguṇāni
Vocativepañcaguṇa pañcaguṇe pañcaguṇāni
Accusativepañcaguṇam pañcaguṇe pañcaguṇāni
Instrumentalpañcaguṇena pañcaguṇābhyām pañcaguṇaiḥ
Dativepañcaguṇāya pañcaguṇābhyām pañcaguṇebhyaḥ
Ablativepañcaguṇāt pañcaguṇābhyām pañcaguṇebhyaḥ
Genitivepañcaguṇasya pañcaguṇayoḥ pañcaguṇānām
Locativepañcaguṇe pañcaguṇayoḥ pañcaguṇeṣu

Compound pañcaguṇa -

Adverb -pañcaguṇam -pañcaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria