Declension table of ?pañcaguṇa

Deva

MasculineSingularDualPlural
Nominativepañcaguṇaḥ pañcaguṇau pañcaguṇāḥ
Vocativepañcaguṇa pañcaguṇau pañcaguṇāḥ
Accusativepañcaguṇam pañcaguṇau pañcaguṇān
Instrumentalpañcaguṇena pañcaguṇābhyām pañcaguṇaiḥ pañcaguṇebhiḥ
Dativepañcaguṇāya pañcaguṇābhyām pañcaguṇebhyaḥ
Ablativepañcaguṇāt pañcaguṇābhyām pañcaguṇebhyaḥ
Genitivepañcaguṇasya pañcaguṇayoḥ pañcaguṇānām
Locativepañcaguṇe pañcaguṇayoḥ pañcaguṇeṣu

Compound pañcaguṇa -

Adverb -pañcaguṇam -pañcaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria