Declension table of ?pañcagu

Deva

MasculineSingularDualPlural
Nominativepañcaguḥ pañcagū pañcagavaḥ
Vocativepañcago pañcagū pañcagavaḥ
Accusativepañcagum pañcagū pañcagūn
Instrumentalpañcagunā pañcagubhyām pañcagubhiḥ
Dativepañcagave pañcagubhyām pañcagubhyaḥ
Ablativepañcagoḥ pañcagubhyām pañcagubhyaḥ
Genitivepañcagoḥ pañcagvoḥ pañcagūnām
Locativepañcagau pañcagvoḥ pañcaguṣu

Compound pañcagu -

Adverb -pañcagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria