Declension table of ?pañcagranthī

Deva

FeminineSingularDualPlural
Nominativepañcagranthī pañcagranthyau pañcagranthyaḥ
Vocativepañcagranthi pañcagranthyau pañcagranthyaḥ
Accusativepañcagranthīm pañcagranthyau pañcagranthīḥ
Instrumentalpañcagranthyā pañcagranthībhyām pañcagranthībhiḥ
Dativepañcagranthyai pañcagranthībhyām pañcagranthībhyaḥ
Ablativepañcagranthyāḥ pañcagranthībhyām pañcagranthībhyaḥ
Genitivepañcagranthyāḥ pañcagranthyoḥ pañcagranthīnām
Locativepañcagranthyām pañcagranthyoḥ pañcagranthīṣu

Compound pañcagranthi - pañcagranthī -

Adverb -pañcagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria