Declension table of ?pañcagrāmī

Deva

FeminineSingularDualPlural
Nominativepañcagrāmī pañcagrāmyau pañcagrāmyaḥ
Vocativepañcagrāmi pañcagrāmyau pañcagrāmyaḥ
Accusativepañcagrāmīm pañcagrāmyau pañcagrāmīḥ
Instrumentalpañcagrāmyā pañcagrāmībhyām pañcagrāmībhiḥ
Dativepañcagrāmyai pañcagrāmībhyām pañcagrāmībhyaḥ
Ablativepañcagrāmyāḥ pañcagrāmībhyām pañcagrāmībhyaḥ
Genitivepañcagrāmyāḥ pañcagrāmyoḥ pañcagrāmīṇām
Locativepañcagrāmyām pañcagrāmyoḥ pañcagrāmīṣu

Compound pañcagrāmi - pañcagrāmī -

Adverb -pañcagrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria