Declension table of ?pañcagoṇi

Deva

NeuterSingularDualPlural
Nominativepañcagoṇi pañcagoṇinī pañcagoṇīni
Vocativepañcagoṇi pañcagoṇinī pañcagoṇīni
Accusativepañcagoṇi pañcagoṇinī pañcagoṇīni
Instrumentalpañcagoṇinā pañcagoṇibhyām pañcagoṇibhiḥ
Dativepañcagoṇine pañcagoṇibhyām pañcagoṇibhyaḥ
Ablativepañcagoṇinaḥ pañcagoṇibhyām pañcagoṇibhyaḥ
Genitivepañcagoṇinaḥ pañcagoṇinoḥ pañcagoṇīnām
Locativepañcagoṇini pañcagoṇinoḥ pañcagoṇiṣu

Compound pañcagoṇi -

Adverb -pañcagoṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria