Declension table of ?pañcagoṇi

Deva

MasculineSingularDualPlural
Nominativepañcagoṇiḥ pañcagoṇī pañcagoṇayaḥ
Vocativepañcagoṇe pañcagoṇī pañcagoṇayaḥ
Accusativepañcagoṇim pañcagoṇī pañcagoṇīn
Instrumentalpañcagoṇinā pañcagoṇibhyām pañcagoṇibhiḥ
Dativepañcagoṇaye pañcagoṇibhyām pañcagoṇibhyaḥ
Ablativepañcagoṇeḥ pañcagoṇibhyām pañcagoṇibhyaḥ
Genitivepañcagoṇeḥ pañcagoṇyoḥ pañcagoṇīnām
Locativepañcagoṇau pañcagoṇyoḥ pañcagoṇiṣu

Compound pañcagoṇi -

Adverb -pañcagoṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria