Declension table of ?pañcaghāta

Deva

MasculineSingularDualPlural
Nominativepañcaghātaḥ pañcaghātau pañcaghātāḥ
Vocativepañcaghāta pañcaghātau pañcaghātāḥ
Accusativepañcaghātam pañcaghātau pañcaghātān
Instrumentalpañcaghātena pañcaghātābhyām pañcaghātaiḥ pañcaghātebhiḥ
Dativepañcaghātāya pañcaghātābhyām pañcaghātebhyaḥ
Ablativepañcaghātāt pañcaghātābhyām pañcaghātebhyaḥ
Genitivepañcaghātasya pañcaghātayoḥ pañcaghātānām
Locativepañcaghāte pañcaghātayoḥ pañcaghāteṣu

Compound pañcaghāta -

Adverb -pañcaghātam -pañcaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria