Declension table of ?pañcagavyāpānavat

Deva

NeuterSingularDualPlural
Nominativepañcagavyāpānavat pañcagavyāpānavantī pañcagavyāpānavatī pañcagavyāpānavanti
Vocativepañcagavyāpānavat pañcagavyāpānavantī pañcagavyāpānavatī pañcagavyāpānavanti
Accusativepañcagavyāpānavat pañcagavyāpānavantī pañcagavyāpānavatī pañcagavyāpānavanti
Instrumentalpañcagavyāpānavatā pañcagavyāpānavadbhyām pañcagavyāpānavadbhiḥ
Dativepañcagavyāpānavate pañcagavyāpānavadbhyām pañcagavyāpānavadbhyaḥ
Ablativepañcagavyāpānavataḥ pañcagavyāpānavadbhyām pañcagavyāpānavadbhyaḥ
Genitivepañcagavyāpānavataḥ pañcagavyāpānavatoḥ pañcagavyāpānavatām
Locativepañcagavyāpānavati pañcagavyāpānavatoḥ pañcagavyāpānavatsu

Adverb -pañcagavyāpānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria