Declension table of pañcagavya

Deva

NeuterSingularDualPlural
Nominativepañcagavyam pañcagavye pañcagavyāni
Vocativepañcagavya pañcagavye pañcagavyāni
Accusativepañcagavyam pañcagavye pañcagavyāni
Instrumentalpañcagavyena pañcagavyābhyām pañcagavyaiḥ
Dativepañcagavyāya pañcagavyābhyām pañcagavyebhyaḥ
Ablativepañcagavyāt pañcagavyābhyām pañcagavyebhyaḥ
Genitivepañcagavyasya pañcagavyayoḥ pañcagavyānām
Locativepañcagavye pañcagavyayoḥ pañcagavyeṣu

Compound pañcagavya -

Adverb -pañcagavyam -pañcagavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria