Declension table of pañcagavī

Deva

FeminineSingularDualPlural
Nominativepañcagavī pañcagavyau pañcagavyaḥ
Vocativepañcagavi pañcagavyau pañcagavyaḥ
Accusativepañcagavīm pañcagavyau pañcagavīḥ
Instrumentalpañcagavyā pañcagavībhyām pañcagavībhiḥ
Dativepañcagavyai pañcagavībhyām pañcagavībhyaḥ
Ablativepañcagavyāḥ pañcagavībhyām pañcagavībhyaḥ
Genitivepañcagavyāḥ pañcagavyoḥ pañcagavīnām
Locativepañcagavyām pañcagavyoḥ pañcagavīṣu

Compound pañcagavi - pañcagavī -

Adverb -pañcagavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria