Declension table of pañcagava

Deva

NeuterSingularDualPlural
Nominativepañcagavam pañcagave pañcagavāni
Vocativepañcagava pañcagave pañcagavāni
Accusativepañcagavam pañcagave pañcagavāni
Instrumentalpañcagavena pañcagavābhyām pañcagavaiḥ
Dativepañcagavāya pañcagavābhyām pañcagavebhyaḥ
Ablativepañcagavāt pañcagavābhyām pañcagavebhyaḥ
Genitivepañcagavasya pañcagavayoḥ pañcagavānām
Locativepañcagave pañcagavayoḥ pañcagaveṣu

Compound pañcagava -

Adverb -pañcagavam -pañcagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria