Declension table of ?pañcagauḍabrāhmaṇajāti

Deva

FeminineSingularDualPlural
Nominativepañcagauḍabrāhmaṇajātiḥ pañcagauḍabrāhmaṇajātī pañcagauḍabrāhmaṇajātayaḥ
Vocativepañcagauḍabrāhmaṇajāte pañcagauḍabrāhmaṇajātī pañcagauḍabrāhmaṇajātayaḥ
Accusativepañcagauḍabrāhmaṇajātim pañcagauḍabrāhmaṇajātī pañcagauḍabrāhmaṇajātīḥ
Instrumentalpañcagauḍabrāhmaṇajātyā pañcagauḍabrāhmaṇajātibhyām pañcagauḍabrāhmaṇajātibhiḥ
Dativepañcagauḍabrāhmaṇajātyai pañcagauḍabrāhmaṇajātaye pañcagauḍabrāhmaṇajātibhyām pañcagauḍabrāhmaṇajātibhyaḥ
Ablativepañcagauḍabrāhmaṇajātyāḥ pañcagauḍabrāhmaṇajāteḥ pañcagauḍabrāhmaṇajātibhyām pañcagauḍabrāhmaṇajātibhyaḥ
Genitivepañcagauḍabrāhmaṇajātyāḥ pañcagauḍabrāhmaṇajāteḥ pañcagauḍabrāhmaṇajātyoḥ pañcagauḍabrāhmaṇajātīnām
Locativepañcagauḍabrāhmaṇajātyām pañcagauḍabrāhmaṇajātau pañcagauḍabrāhmaṇajātyoḥ pañcagauḍabrāhmaṇajātiṣu

Compound pañcagauḍabrāhmaṇajāti -

Adverb -pañcagauḍabrāhmaṇajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria