Declension table of ?pañcagaṅgā

Deva

FeminineSingularDualPlural
Nominativepañcagaṅgā pañcagaṅge pañcagaṅgāḥ
Vocativepañcagaṅge pañcagaṅge pañcagaṅgāḥ
Accusativepañcagaṅgām pañcagaṅge pañcagaṅgāḥ
Instrumentalpañcagaṅgayā pañcagaṅgābhyām pañcagaṅgābhiḥ
Dativepañcagaṅgāyai pañcagaṅgābhyām pañcagaṅgābhyaḥ
Ablativepañcagaṅgāyāḥ pañcagaṅgābhyām pañcagaṅgābhyaḥ
Genitivepañcagaṅgāyāḥ pañcagaṅgayoḥ pañcagaṅgānām
Locativepañcagaṅgāyām pañcagaṅgayoḥ pañcagaṅgāsu

Adverb -pañcagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria