Declension table of ?pañcagārgya

Deva

NeuterSingularDualPlural
Nominativepañcagārgyam pañcagārgye pañcagārgyāṇi
Vocativepañcagārgya pañcagārgye pañcagārgyāṇi
Accusativepañcagārgyam pañcagārgye pañcagārgyāṇi
Instrumentalpañcagārgyeṇa pañcagārgyābhyām pañcagārgyaiḥ
Dativepañcagārgyāya pañcagārgyābhyām pañcagārgyebhyaḥ
Ablativepañcagārgyāt pañcagārgyābhyām pañcagārgyebhyaḥ
Genitivepañcagārgyasya pañcagārgyayoḥ pañcagārgyāṇām
Locativepañcagārgye pañcagārgyayoḥ pañcagārgyeṣu

Compound pañcagārgya -

Adverb -pañcagārgyam -pañcagārgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria