Declension table of ?pañcagārgya

Deva

MasculineSingularDualPlural
Nominativepañcagārgyaḥ pañcagārgyau pañcagārgyāḥ
Vocativepañcagārgya pañcagārgyau pañcagārgyāḥ
Accusativepañcagārgyam pañcagārgyau pañcagārgyān
Instrumentalpañcagārgyeṇa pañcagārgyābhyām pañcagārgyaiḥ pañcagārgyebhiḥ
Dativepañcagārgyāya pañcagārgyābhyām pañcagārgyebhyaḥ
Ablativepañcagārgyāt pañcagārgyābhyām pañcagārgyebhyaḥ
Genitivepañcagārgyasya pañcagārgyayoḥ pañcagārgyāṇām
Locativepañcagārgye pañcagārgyayoḥ pañcagārgyeṣu

Compound pañcagārgya -

Adverb -pañcagārgyam -pañcagārgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria