Declension table of ?pañcagaṇḍakā

Deva

FeminineSingularDualPlural
Nominativepañcagaṇḍakā pañcagaṇḍake pañcagaṇḍakāḥ
Vocativepañcagaṇḍake pañcagaṇḍake pañcagaṇḍakāḥ
Accusativepañcagaṇḍakām pañcagaṇḍake pañcagaṇḍakāḥ
Instrumentalpañcagaṇḍakayā pañcagaṇḍakābhyām pañcagaṇḍakābhiḥ
Dativepañcagaṇḍakāyai pañcagaṇḍakābhyām pañcagaṇḍakābhyaḥ
Ablativepañcagaṇḍakāyāḥ pañcagaṇḍakābhyām pañcagaṇḍakābhyaḥ
Genitivepañcagaṇḍakāyāḥ pañcagaṇḍakayoḥ pañcagaṇḍakānām
Locativepañcagaṇḍakāyām pañcagaṇḍakayoḥ pañcagaṇḍakāsu

Adverb -pañcagaṇḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria