Declension table of ?pañcagṛhitinī

Deva

FeminineSingularDualPlural
Nominativepañcagṛhitinī pañcagṛhitinyau pañcagṛhitinyaḥ
Vocativepañcagṛhitini pañcagṛhitinyau pañcagṛhitinyaḥ
Accusativepañcagṛhitinīm pañcagṛhitinyau pañcagṛhitinīḥ
Instrumentalpañcagṛhitinyā pañcagṛhitinībhyām pañcagṛhitinībhiḥ
Dativepañcagṛhitinyai pañcagṛhitinībhyām pañcagṛhitinībhyaḥ
Ablativepañcagṛhitinyāḥ pañcagṛhitinībhyām pañcagṛhitinībhyaḥ
Genitivepañcagṛhitinyāḥ pañcagṛhitinyoḥ pañcagṛhitinīnām
Locativepañcagṛhitinyām pañcagṛhitinyoḥ pañcagṛhitinīṣu

Compound pañcagṛhitini - pañcagṛhitinī -

Adverb -pañcagṛhitini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria