Declension table of ?pañcagṛhitin

Deva

NeuterSingularDualPlural
Nominativepañcagṛhiti pañcagṛhitinī pañcagṛhitīni
Vocativepañcagṛhitin pañcagṛhiti pañcagṛhitinī pañcagṛhitīni
Accusativepañcagṛhiti pañcagṛhitinī pañcagṛhitīni
Instrumentalpañcagṛhitinā pañcagṛhitibhyām pañcagṛhitibhiḥ
Dativepañcagṛhitine pañcagṛhitibhyām pañcagṛhitibhyaḥ
Ablativepañcagṛhitinaḥ pañcagṛhitibhyām pañcagṛhitibhyaḥ
Genitivepañcagṛhitinaḥ pañcagṛhitinoḥ pañcagṛhitinām
Locativepañcagṛhitini pañcagṛhitinoḥ pañcagṛhitiṣu

Compound pañcagṛhiti -

Adverb -pañcagṛhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria