Declension table of ?pañcagṛhitin

Deva

MasculineSingularDualPlural
Nominativepañcagṛhitī pañcagṛhitinau pañcagṛhitinaḥ
Vocativepañcagṛhitin pañcagṛhitinau pañcagṛhitinaḥ
Accusativepañcagṛhitinam pañcagṛhitinau pañcagṛhitinaḥ
Instrumentalpañcagṛhitinā pañcagṛhitibhyām pañcagṛhitibhiḥ
Dativepañcagṛhitine pañcagṛhitibhyām pañcagṛhitibhyaḥ
Ablativepañcagṛhitinaḥ pañcagṛhitibhyām pañcagṛhitibhyaḥ
Genitivepañcagṛhitinaḥ pañcagṛhitinoḥ pañcagṛhitinām
Locativepañcagṛhitini pañcagṛhitinoḥ pañcagṛhitiṣu

Compound pañcagṛhiti -

Adverb -pañcagṛhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria