Declension table of ?pañcagṛhītā

Deva

FeminineSingularDualPlural
Nominativepañcagṛhītā pañcagṛhīte pañcagṛhītāḥ
Vocativepañcagṛhīte pañcagṛhīte pañcagṛhītāḥ
Accusativepañcagṛhītām pañcagṛhīte pañcagṛhītāḥ
Instrumentalpañcagṛhītayā pañcagṛhītābhyām pañcagṛhītābhiḥ
Dativepañcagṛhītāyai pañcagṛhītābhyām pañcagṛhītābhyaḥ
Ablativepañcagṛhītāyāḥ pañcagṛhītābhyām pañcagṛhītābhyaḥ
Genitivepañcagṛhītāyāḥ pañcagṛhītayoḥ pañcagṛhītānām
Locativepañcagṛhītāyām pañcagṛhītayoḥ pañcagṛhītāsu

Adverb -pañcagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria