Declension table of ?pañcagṛhīta

Deva

NeuterSingularDualPlural
Nominativepañcagṛhītam pañcagṛhīte pañcagṛhītāni
Vocativepañcagṛhīta pañcagṛhīte pañcagṛhītāni
Accusativepañcagṛhītam pañcagṛhīte pañcagṛhītāni
Instrumentalpañcagṛhītena pañcagṛhītābhyām pañcagṛhītaiḥ
Dativepañcagṛhītāya pañcagṛhītābhyām pañcagṛhītebhyaḥ
Ablativepañcagṛhītāt pañcagṛhītābhyām pañcagṛhītebhyaḥ
Genitivepañcagṛhītasya pañcagṛhītayoḥ pañcagṛhītānām
Locativepañcagṛhīte pañcagṛhītayoḥ pañcagṛhīteṣu

Compound pañcagṛhīta -

Adverb -pañcagṛhītam -pañcagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria