Declension table of ?pañcagṛhīta

Deva

MasculineSingularDualPlural
Nominativepañcagṛhītaḥ pañcagṛhītau pañcagṛhītāḥ
Vocativepañcagṛhīta pañcagṛhītau pañcagṛhītāḥ
Accusativepañcagṛhītam pañcagṛhītau pañcagṛhītān
Instrumentalpañcagṛhītena pañcagṛhītābhyām pañcagṛhītaiḥ pañcagṛhītebhiḥ
Dativepañcagṛhītāya pañcagṛhītābhyām pañcagṛhītebhyaḥ
Ablativepañcagṛhītāt pañcagṛhītābhyām pañcagṛhītebhyaḥ
Genitivepañcagṛhītasya pañcagṛhītayoḥ pañcagṛhītānām
Locativepañcagṛhīte pañcagṛhītayoḥ pañcagṛhīteṣu

Compound pañcagṛhīta -

Adverb -pañcagṛhītam -pañcagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria