Declension table of ?pañcadrauṇikī

Deva

FeminineSingularDualPlural
Nominativepañcadrauṇikī pañcadrauṇikyau pañcadrauṇikyaḥ
Vocativepañcadrauṇiki pañcadrauṇikyau pañcadrauṇikyaḥ
Accusativepañcadrauṇikīm pañcadrauṇikyau pañcadrauṇikīḥ
Instrumentalpañcadrauṇikyā pañcadrauṇikībhyām pañcadrauṇikībhiḥ
Dativepañcadrauṇikyai pañcadrauṇikībhyām pañcadrauṇikībhyaḥ
Ablativepañcadrauṇikyāḥ pañcadrauṇikībhyām pañcadrauṇikībhyaḥ
Genitivepañcadrauṇikyāḥ pañcadrauṇikyoḥ pañcadrauṇikīnām
Locativepañcadrauṇikyām pañcadrauṇikyoḥ pañcadrauṇikīṣu

Compound pañcadrauṇiki - pañcadrauṇikī -

Adverb -pañcadrauṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria