Declension table of ?pañcadrāviḍajāti

Deva

FeminineSingularDualPlural
Nominativepañcadrāviḍajātiḥ pañcadrāviḍajātī pañcadrāviḍajātayaḥ
Vocativepañcadrāviḍajāte pañcadrāviḍajātī pañcadrāviḍajātayaḥ
Accusativepañcadrāviḍajātim pañcadrāviḍajātī pañcadrāviḍajātīḥ
Instrumentalpañcadrāviḍajātyā pañcadrāviḍajātibhyām pañcadrāviḍajātibhiḥ
Dativepañcadrāviḍajātyai pañcadrāviḍajātaye pañcadrāviḍajātibhyām pañcadrāviḍajātibhyaḥ
Ablativepañcadrāviḍajātyāḥ pañcadrāviḍajāteḥ pañcadrāviḍajātibhyām pañcadrāviḍajātibhyaḥ
Genitivepañcadrāviḍajātyāḥ pañcadrāviḍajāteḥ pañcadrāviḍajātyoḥ pañcadrāviḍajātīnām
Locativepañcadrāviḍajātyām pañcadrāviḍajātau pañcadrāviḍajātyoḥ pañcadrāviḍajātiṣu

Compound pañcadrāviḍajāti -

Adverb -pañcadrāviḍajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria