Declension table of ?pañcadīrgha

Deva

NeuterSingularDualPlural
Nominativepañcadīrgham pañcadīrghe pañcadīrghāṇi
Vocativepañcadīrgha pañcadīrghe pañcadīrghāṇi
Accusativepañcadīrgham pañcadīrghe pañcadīrghāṇi
Instrumentalpañcadīrgheṇa pañcadīrghābhyām pañcadīrghaiḥ
Dativepañcadīrghāya pañcadīrghābhyām pañcadīrghebhyaḥ
Ablativepañcadīrghāt pañcadīrghābhyām pañcadīrghebhyaḥ
Genitivepañcadīrghasya pañcadīrghayoḥ pañcadīrghāṇām
Locativepañcadīrghe pañcadīrghayoḥ pañcadīrgheṣu

Compound pañcadīrgha -

Adverb -pañcadīrgham -pañcadīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria