Declension table of ?pañcadhāraṇaka

Deva

MasculineSingularDualPlural
Nominativepañcadhāraṇakaḥ pañcadhāraṇakau pañcadhāraṇakāḥ
Vocativepañcadhāraṇaka pañcadhāraṇakau pañcadhāraṇakāḥ
Accusativepañcadhāraṇakam pañcadhāraṇakau pañcadhāraṇakān
Instrumentalpañcadhāraṇakena pañcadhāraṇakābhyām pañcadhāraṇakaiḥ pañcadhāraṇakebhiḥ
Dativepañcadhāraṇakāya pañcadhāraṇakābhyām pañcadhāraṇakebhyaḥ
Ablativepañcadhāraṇakāt pañcadhāraṇakābhyām pañcadhāraṇakebhyaḥ
Genitivepañcadhāraṇakasya pañcadhāraṇakayoḥ pañcadhāraṇakānām
Locativepañcadhāraṇake pañcadhāraṇakayoḥ pañcadhāraṇakeṣu

Compound pañcadhāraṇaka -

Adverb -pañcadhāraṇakam -pañcadhāraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria