Declension table of pañcadaśika

Deva

MasculineSingularDualPlural
Nominativepañcadaśikaḥ pañcadaśikau pañcadaśikāḥ
Vocativepañcadaśika pañcadaśikau pañcadaśikāḥ
Accusativepañcadaśikam pañcadaśikau pañcadaśikān
Instrumentalpañcadaśikena pañcadaśikābhyām pañcadaśikaiḥ pañcadaśikebhiḥ
Dativepañcadaśikāya pañcadaśikābhyām pañcadaśikebhyaḥ
Ablativepañcadaśikāt pañcadaśikābhyām pañcadaśikebhyaḥ
Genitivepañcadaśikasya pañcadaśikayoḥ pañcadaśikānām
Locativepañcadaśike pañcadaśikayoḥ pañcadaśikeṣu

Compound pañcadaśika -

Adverb -pañcadaśikam -pañcadaśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria