Declension table of ?pañcadaśīyantravidhāna

Deva

NeuterSingularDualPlural
Nominativepañcadaśīyantravidhānam pañcadaśīyantravidhāne pañcadaśīyantravidhānāni
Vocativepañcadaśīyantravidhāna pañcadaśīyantravidhāne pañcadaśīyantravidhānāni
Accusativepañcadaśīyantravidhānam pañcadaśīyantravidhāne pañcadaśīyantravidhānāni
Instrumentalpañcadaśīyantravidhānena pañcadaśīyantravidhānābhyām pañcadaśīyantravidhānaiḥ
Dativepañcadaśīyantravidhānāya pañcadaśīyantravidhānābhyām pañcadaśīyantravidhānebhyaḥ
Ablativepañcadaśīyantravidhānāt pañcadaśīyantravidhānābhyām pañcadaśīyantravidhānebhyaḥ
Genitivepañcadaśīyantravidhānasya pañcadaśīyantravidhānayoḥ pañcadaśīyantravidhānānām
Locativepañcadaśīyantravidhāne pañcadaśīyantravidhānayoḥ pañcadaśīyantravidhāneṣu

Compound pañcadaśīyantravidhāna -

Adverb -pañcadaśīyantravidhānam -pañcadaśīyantravidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria