Declension table of ?pañcadaśītantra

Deva

NeuterSingularDualPlural
Nominativepañcadaśītantram pañcadaśītantre pañcadaśītantrāṇi
Vocativepañcadaśītantra pañcadaśītantre pañcadaśītantrāṇi
Accusativepañcadaśītantram pañcadaśītantre pañcadaśītantrāṇi
Instrumentalpañcadaśītantreṇa pañcadaśītantrābhyām pañcadaśītantraiḥ
Dativepañcadaśītantrāya pañcadaśītantrābhyām pañcadaśītantrebhyaḥ
Ablativepañcadaśītantrāt pañcadaśītantrābhyām pañcadaśītantrebhyaḥ
Genitivepañcadaśītantrasya pañcadaśītantrayoḥ pañcadaśītantrāṇām
Locativepañcadaśītantre pañcadaśītantrayoḥ pañcadaśītantreṣu

Compound pañcadaśītantra -

Adverb -pañcadaśītantram -pañcadaśītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria