Declension table of ?pañcadaśīsamāsa

Deva

MasculineSingularDualPlural
Nominativepañcadaśīsamāsaḥ pañcadaśīsamāsau pañcadaśīsamāsāḥ
Vocativepañcadaśīsamāsa pañcadaśīsamāsau pañcadaśīsamāsāḥ
Accusativepañcadaśīsamāsam pañcadaśīsamāsau pañcadaśīsamāsān
Instrumentalpañcadaśīsamāsena pañcadaśīsamāsābhyām pañcadaśīsamāsaiḥ pañcadaśīsamāsebhiḥ
Dativepañcadaśīsamāsāya pañcadaśīsamāsābhyām pañcadaśīsamāsebhyaḥ
Ablativepañcadaśīsamāsāt pañcadaśīsamāsābhyām pañcadaśīsamāsebhyaḥ
Genitivepañcadaśīsamāsasya pañcadaśīsamāsayoḥ pañcadaśīsamāsānām
Locativepañcadaśīsamāse pañcadaśīsamāsayoḥ pañcadaśīsamāseṣu

Compound pañcadaśīsamāsa -

Adverb -pañcadaśīsamāsam -pañcadaśīsamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria