Declension table of ?pañcadaśavat

Deva

MasculineSingularDualPlural
Nominativepañcadaśavān pañcadaśavantau pañcadaśavantaḥ
Vocativepañcadaśavan pañcadaśavantau pañcadaśavantaḥ
Accusativepañcadaśavantam pañcadaśavantau pañcadaśavataḥ
Instrumentalpañcadaśavatā pañcadaśavadbhyām pañcadaśavadbhiḥ
Dativepañcadaśavate pañcadaśavadbhyām pañcadaśavadbhyaḥ
Ablativepañcadaśavataḥ pañcadaśavadbhyām pañcadaśavadbhyaḥ
Genitivepañcadaśavataḥ pañcadaśavatoḥ pañcadaśavatām
Locativepañcadaśavati pañcadaśavatoḥ pañcadaśavatsu

Compound pañcadaśavat -

Adverb -pañcadaśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria