Declension table of ?pañcadaśavarṇamālikā

Deva

FeminineSingularDualPlural
Nominativepañcadaśavarṇamālikā pañcadaśavarṇamālike pañcadaśavarṇamālikāḥ
Vocativepañcadaśavarṇamālike pañcadaśavarṇamālike pañcadaśavarṇamālikāḥ
Accusativepañcadaśavarṇamālikām pañcadaśavarṇamālike pañcadaśavarṇamālikāḥ
Instrumentalpañcadaśavarṇamālikayā pañcadaśavarṇamālikābhyām pañcadaśavarṇamālikābhiḥ
Dativepañcadaśavarṇamālikāyai pañcadaśavarṇamālikābhyām pañcadaśavarṇamālikābhyaḥ
Ablativepañcadaśavarṇamālikāyāḥ pañcadaśavarṇamālikābhyām pañcadaśavarṇamālikābhyaḥ
Genitivepañcadaśavarṇamālikāyāḥ pañcadaśavarṇamālikayoḥ pañcadaśavarṇamālikānām
Locativepañcadaśavarṇamālikāyām pañcadaśavarṇamālikayoḥ pañcadaśavarṇamālikāsu

Adverb -pañcadaśavarṇamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria