Declension table of ?pañcadaśavārṣikī

Deva

FeminineSingularDualPlural
Nominativepañcadaśavārṣikī pañcadaśavārṣikyau pañcadaśavārṣikyaḥ
Vocativepañcadaśavārṣiki pañcadaśavārṣikyau pañcadaśavārṣikyaḥ
Accusativepañcadaśavārṣikīm pañcadaśavārṣikyau pañcadaśavārṣikīḥ
Instrumentalpañcadaśavārṣikyā pañcadaśavārṣikībhyām pañcadaśavārṣikībhiḥ
Dativepañcadaśavārṣikyai pañcadaśavārṣikībhyām pañcadaśavārṣikībhyaḥ
Ablativepañcadaśavārṣikyāḥ pañcadaśavārṣikībhyām pañcadaśavārṣikībhyaḥ
Genitivepañcadaśavārṣikyāḥ pañcadaśavārṣikyoḥ pañcadaśavārṣikīṇām
Locativepañcadaśavārṣikyām pañcadaśavārṣikyoḥ pañcadaśavārṣikīṣu

Compound pañcadaśavārṣiki - pañcadaśavārṣikī -

Adverb -pañcadaśavārṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria