Declension table of pañcadaśavārṣika

Deva

MasculineSingularDualPlural
Nominativepañcadaśavārṣikaḥ pañcadaśavārṣikau pañcadaśavārṣikāḥ
Vocativepañcadaśavārṣika pañcadaśavārṣikau pañcadaśavārṣikāḥ
Accusativepañcadaśavārṣikam pañcadaśavārṣikau pañcadaśavārṣikān
Instrumentalpañcadaśavārṣikeṇa pañcadaśavārṣikābhyām pañcadaśavārṣikaiḥ pañcadaśavārṣikebhiḥ
Dativepañcadaśavārṣikāya pañcadaśavārṣikābhyām pañcadaśavārṣikebhyaḥ
Ablativepañcadaśavārṣikāt pañcadaśavārṣikābhyām pañcadaśavārṣikebhyaḥ
Genitivepañcadaśavārṣikasya pañcadaśavārṣikayoḥ pañcadaśavārṣikāṇām
Locativepañcadaśavārṣike pañcadaśavārṣikayoḥ pañcadaśavārṣikeṣu

Compound pañcadaśavārṣika -

Adverb -pañcadaśavārṣikam -pañcadaśavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria