Declension table of ?pañcadaśarca

Deva

MasculineSingularDualPlural
Nominativepañcadaśarcaḥ pañcadaśarcau pañcadaśarcāḥ
Vocativepañcadaśarca pañcadaśarcau pañcadaśarcāḥ
Accusativepañcadaśarcam pañcadaśarcau pañcadaśarcān
Instrumentalpañcadaśarcena pañcadaśarcābhyām pañcadaśarcaiḥ pañcadaśarcebhiḥ
Dativepañcadaśarcāya pañcadaśarcābhyām pañcadaśarcebhyaḥ
Ablativepañcadaśarcāt pañcadaśarcābhyām pañcadaśarcebhyaḥ
Genitivepañcadaśarcasya pañcadaśarcayoḥ pañcadaśarcānām
Locativepañcadaśarce pañcadaśarcayoḥ pañcadaśarceṣu

Compound pañcadaśarca -

Adverb -pañcadaśarcam -pañcadaśarcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria