Declension table of ?pañcadaśanā

Deva

FeminineSingularDualPlural
Nominativepañcadaśanā pañcadaśane pañcadaśanāḥ
Vocativepañcadaśane pañcadaśane pañcadaśanāḥ
Accusativepañcadaśanām pañcadaśane pañcadaśanāḥ
Instrumentalpañcadaśanayā pañcadaśanābhyām pañcadaśanābhiḥ
Dativepañcadaśanāyai pañcadaśanābhyām pañcadaśanābhyaḥ
Ablativepañcadaśanāyāḥ pañcadaśanābhyām pañcadaśanābhyaḥ
Genitivepañcadaśanāyāḥ pañcadaśanayoḥ pañcadaśanānām
Locativepañcadaśanāyām pañcadaśanayoḥ pañcadaśanāsu

Adverb -pañcadaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria