Declension table of ?pañcadaśacchadi

Deva

MasculineSingularDualPlural
Nominativepañcadaśacchadiḥ pañcadaśacchadī pañcadaśacchadayaḥ
Vocativepañcadaśacchade pañcadaśacchadī pañcadaśacchadayaḥ
Accusativepañcadaśacchadim pañcadaśacchadī pañcadaśacchadīn
Instrumentalpañcadaśacchadinā pañcadaśacchadibhyām pañcadaśacchadibhiḥ
Dativepañcadaśacchadaye pañcadaśacchadibhyām pañcadaśacchadibhyaḥ
Ablativepañcadaśacchadeḥ pañcadaśacchadibhyām pañcadaśacchadibhyaḥ
Genitivepañcadaśacchadeḥ pañcadaśacchadyoḥ pañcadaśacchadīnām
Locativepañcadaśacchadau pañcadaśacchadyoḥ pañcadaśacchadiṣu

Compound pañcadaśacchadi -

Adverb -pañcadaśacchadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria