Declension table of ?pañcadaśākṣarā

Deva

FeminineSingularDualPlural
Nominativepañcadaśākṣarā pañcadaśākṣare pañcadaśākṣarāḥ
Vocativepañcadaśākṣare pañcadaśākṣare pañcadaśākṣarāḥ
Accusativepañcadaśākṣarām pañcadaśākṣare pañcadaśākṣarāḥ
Instrumentalpañcadaśākṣarayā pañcadaśākṣarābhyām pañcadaśākṣarābhiḥ
Dativepañcadaśākṣarāyai pañcadaśākṣarābhyām pañcadaśākṣarābhyaḥ
Ablativepañcadaśākṣarāyāḥ pañcadaśākṣarābhyām pañcadaśākṣarābhyaḥ
Genitivepañcadaśākṣarāyāḥ pañcadaśākṣarayoḥ pañcadaśākṣarāṇām
Locativepañcadaśākṣarāyām pañcadaśākṣarayoḥ pañcadaśākṣarāsu

Adverb -pañcadaśākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria