Declension table of ?pañcadaśākṣara

Deva

NeuterSingularDualPlural
Nominativepañcadaśākṣaram pañcadaśākṣare pañcadaśākṣarāṇi
Vocativepañcadaśākṣara pañcadaśākṣare pañcadaśākṣarāṇi
Accusativepañcadaśākṣaram pañcadaśākṣare pañcadaśākṣarāṇi
Instrumentalpañcadaśākṣareṇa pañcadaśākṣarābhyām pañcadaśākṣaraiḥ
Dativepañcadaśākṣarāya pañcadaśākṣarābhyām pañcadaśākṣarebhyaḥ
Ablativepañcadaśākṣarāt pañcadaśākṣarābhyām pañcadaśākṣarebhyaḥ
Genitivepañcadaśākṣarasya pañcadaśākṣarayoḥ pañcadaśākṣarāṇām
Locativepañcadaśākṣare pañcadaśākṣarayoḥ pañcadaśākṣareṣu

Compound pañcadaśākṣara -

Adverb -pañcadaśākṣaram -pañcadaśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria