Declension table of ?pañcadaśāhikī

Deva

FeminineSingularDualPlural
Nominativepañcadaśāhikī pañcadaśāhikyau pañcadaśāhikyaḥ
Vocativepañcadaśāhiki pañcadaśāhikyau pañcadaśāhikyaḥ
Accusativepañcadaśāhikīm pañcadaśāhikyau pañcadaśāhikīḥ
Instrumentalpañcadaśāhikyā pañcadaśāhikībhyām pañcadaśāhikībhiḥ
Dativepañcadaśāhikyai pañcadaśāhikībhyām pañcadaśāhikībhyaḥ
Ablativepañcadaśāhikyāḥ pañcadaśāhikībhyām pañcadaśāhikībhyaḥ
Genitivepañcadaśāhikyāḥ pañcadaśāhikyoḥ pañcadaśāhikīnām
Locativepañcadaśāhikyām pañcadaśāhikyoḥ pañcadaśāhikīṣu

Compound pañcadaśāhiki - pañcadaśāhikī -

Adverb -pañcadaśāhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria