Declension table of ?pañcadaivatā

Deva

FeminineSingularDualPlural
Nominativepañcadaivatā pañcadaivate pañcadaivatāḥ
Vocativepañcadaivate pañcadaivate pañcadaivatāḥ
Accusativepañcadaivatām pañcadaivate pañcadaivatāḥ
Instrumentalpañcadaivatayā pañcadaivatābhyām pañcadaivatābhiḥ
Dativepañcadaivatāyai pañcadaivatābhyām pañcadaivatābhyaḥ
Ablativepañcadaivatāyāḥ pañcadaivatābhyām pañcadaivatābhyaḥ
Genitivepañcadaivatāyāḥ pañcadaivatayoḥ pañcadaivatānām
Locativepañcadaivatāyām pañcadaivatayoḥ pañcadaivatāsu

Adverb -pañcadaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria