Declension table of ?pañcadaivata

Deva

NeuterSingularDualPlural
Nominativepañcadaivatam pañcadaivate pañcadaivatāni
Vocativepañcadaivata pañcadaivate pañcadaivatāni
Accusativepañcadaivatam pañcadaivate pañcadaivatāni
Instrumentalpañcadaivatena pañcadaivatābhyām pañcadaivataiḥ
Dativepañcadaivatāya pañcadaivatābhyām pañcadaivatebhyaḥ
Ablativepañcadaivatāt pañcadaivatābhyām pañcadaivatebhyaḥ
Genitivepañcadaivatasya pañcadaivatayoḥ pañcadaivatānām
Locativepañcadaivate pañcadaivatayoḥ pañcadaivateṣu

Compound pañcadaivata -

Adverb -pañcadaivatam -pañcadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria