Declension table of ?pañcadaivata

Deva

MasculineSingularDualPlural
Nominativepañcadaivataḥ pañcadaivatau pañcadaivatāḥ
Vocativepañcadaivata pañcadaivatau pañcadaivatāḥ
Accusativepañcadaivatam pañcadaivatau pañcadaivatān
Instrumentalpañcadaivatena pañcadaivatābhyām pañcadaivataiḥ pañcadaivatebhiḥ
Dativepañcadaivatāya pañcadaivatābhyām pañcadaivatebhyaḥ
Ablativepañcadaivatāt pañcadaivatābhyām pañcadaivatebhyaḥ
Genitivepañcadaivatasya pañcadaivatayoḥ pañcadaivatānām
Locativepañcadaivate pañcadaivatayoḥ pañcadaivateṣu

Compound pañcadaivata -

Adverb -pañcadaivatam -pañcadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria