Declension table of ?pañcadāmnī

Deva

FeminineSingularDualPlural
Nominativepañcadāmnī pañcadāmnyau pañcadāmnyaḥ
Vocativepañcadāmni pañcadāmnyau pañcadāmnyaḥ
Accusativepañcadāmnīm pañcadāmnyau pañcadāmnīḥ
Instrumentalpañcadāmnyā pañcadāmnībhyām pañcadāmnībhiḥ
Dativepañcadāmnyai pañcadāmnībhyām pañcadāmnībhyaḥ
Ablativepañcadāmnyāḥ pañcadāmnībhyām pañcadāmnībhyaḥ
Genitivepañcadāmnyāḥ pañcadāmnyoḥ pañcadāmnīnām
Locativepañcadāmnyām pañcadāmnyoḥ pañcadāmnīṣu

Compound pañcadāmni - pañcadāmnī -

Adverb -pañcadāmni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria