Declension table of ?pañcadāman

Deva

NeuterSingularDualPlural
Nominativepañcadāma pañcadāmnī pañcadāmāni
Vocativepañcadāman pañcadāma pañcadāmnī pañcadāmāni
Accusativepañcadāma pañcadāmnī pañcadāmāni
Instrumentalpañcadāmnā pañcadāmabhyām pañcadāmabhiḥ
Dativepañcadāmne pañcadāmabhyām pañcadāmabhyaḥ
Ablativepañcadāmnaḥ pañcadāmabhyām pañcadāmabhyaḥ
Genitivepañcadāmnaḥ pañcadāmnoḥ pañcadāmnām
Locativepañcadāmni pañcadāmani pañcadāmnoḥ pañcadāmasu

Compound pañcadāma -

Adverb -pañcadāma -pañcadāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria